A 131-9 Dhāraṇyādisaṃgraha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 131/9
Title: Dhāraṇyādisaṃgraha
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 131-9 Inventory No. 18853
Title Dhāraṇyādisaṃgraha
Subject Dhāraṇī
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 31.5 x 16.5 cm
Folios 335
Lines per Folio 14
Foliation figures in both margins on the verso, in the left under the abbreviation || dhānya || and in the right under the abbreviation || saṃgraha ||
Place of Deposit NAK
Accession No. 3/589
Manuscript Features
Excerpts
Beginning
oṁ namo bhagavatyai āryye pāramitāyai || ||
evaṃ⟨ṃ⟩ mayā śrutam ekasmin samaye bhagavān śrāvatyāṃ viharati sma || jetavane ʼnāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārddhaṃ paripūrṇenārhadbhir bhikṣusahastreṇa bodhisatvānāṃ ca. mahāmantrāhasannadgānāṃ paripūrṇair deśabhir bodhisattvaśatasahastraiḥ sārddhaṃ sarvair avinivarttanīyair anuttarāyāḥ samyak taṃ bodhaiḥ tad yathā || maṃjuśrī yā ca kumārabhūtena. maitrīyeṇa ca asaṃgapratibhānena ca || anikṣiptadhūreṇa ca || evaṃ pramukhair daśabhir bohisattvaśatasahastraiḥ || atha khalu maṃjuśrīkumārabhūto ʼruṇo +tagamanakālasamaye svakātṛvihārān ni[ṣ]kramya yena tathāgatavihāratenopasaṃkrāmad upasaṃkramya bahir +vihārasya dvārasthito [ʼ]bhūt tathāgatasya darśanāya vaṃdanāparyupāśanāya || (fol. 1v1–6)
End
ājñāṃ sarvajñānāthaṃ pratipadasahitāṃ bhrāmayantī trilokaṃ
ārātrān aprakāton vividhabhayakarān trāsayantī samantān(!) ||
pāpān protsārayantī viṣayaratidhiyaḥ paṇḍitāt bodhayantī
procchaiḥ subuddhabodhyā pravadati bhuvane śākyasiṃhasvagaṇḍā(!) || 31 ||
vyāghre datvā svadehaṃ guṇaśatanivahaṃ parāpasaṃbhārala+
vu+nvaya. prayāta. pratihatadurito manmathonmadināthī ||
śāstā yaś cā(!) tadvīniyobhavabhayabhidurāṃ bhinnapāyābhisandhiḥ
⟨s⟩tasyeyaṃ vai vicityā stana(!)ti bhagvataḥ śākyasiṃhasya gaṇḍī || 32 ||
māyādevyātha kukṣau jaṇitajinevaraḥ śākyasiṃho muni(!)ndro
lumniprayānamadhye pravarakṣa†sumity↠śokavṛkṣasthamūle ||
devendrabrahmarudrāsuranaravuduṣaiḥ snāpito yes(!) staṃ vande
bhaktiratnaiḥ śaśadharakiraṇāt kṣodidehaṃ munin(!)draṃ || 33 ||
mārair nānāprakārair ami(!) paraśudhanur vāṇahastai[r] jvaladbhi[r]
bhīmāsyair duṣṭa(!)ṣṭair gajabhujagamuṣaiḥ siṃhavaktraiḥ ś ca vaktraiḥ
prastraṃ ceto namasva kṣaṇam api śaminas tasya buddhasya pādau
candraloko pi sarvāṃkuvam iti gadabhīcaiṣu gaṇḍīninādaḥ || 34 || (fol. 334v5–12)
Colophon
iti gaṇḍīstava samāpta(!) || ❁ || kṛtir iyam ācārya āryadevapādānām iti || ❁ ||
buddhaṃ namāmi śa(!)tataṃ carapadmapāṇiṃ
mai ātmakaṃ †gagaś<ref name="ftn1">two kṣaras are missing here.</ref>† ca samantabhadraṃ ||
yakṣādhipaṃ parahitodyatama[ṃ]juṣo [ʼ]yaṃ
viṣkaṃbhiṇaṃ kṣititanuj ca(!) namāmi bhaktya(!) || 1 ||
kāruṇyāṃbhaḥ pratiṣṭhaṃ praṇidhiviṣaruhaṃ vīryasambhāradaṇḍaṃ
śīlandhādipatraṃ śamathabhanudalaṃ vajradhīkeśarāgraṃ ||
saddharmakṣo prapūrṇaṃ śubham muṇasurabhiṃ bodhi†surṣaṇalbhaṃ† spalaṃ
vande saṃbuddhapadmaṃ suranaramadhupaiḥ sevitaṃ kla(!)śaśāntyai || ○ || 371 || ○ || śubham iti samvat 1911 sālam iti āśvinavadi 1 rojaṃ śubham. (fol. 134v12–17)
Microfilm Details
Reel No. A 0131/09
Exposures 344
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 01-03-2010
Bibliography
<references/>