A 131-9 Dhāraṇyādisaṃgraha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 131/9
Title: Dhāraṇyādisaṃgraha
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 131-9 Inventory No. 18853

Title Dhāraṇyādisaṃgraha

Subject Dhāraṇī

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.5 x 16.5 cm

Folios 335

Lines per Folio 14

Foliation figures in both margins on the verso, in the left under the abbreviation || dhānya || and in the right under the abbreviation  || saṃgraha ||

Place of Deposit NAK

Accession No. 3/589

Manuscript Features

Excerpts

Beginning

oṁ namo bhagavatyai āryye pāramitāyai || ||

evaṃ⟨ṃ⟩ mayā śrutam ekasmin samaye bhagavān śrāvatyāṃ viharati sma || jetavane ʼnāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārddhaṃ paripūrṇenārhadbhir bhikṣusahastreṇa bodhisatvānāṃ ca. mahāmantrāhasannadgānāṃ paripūrṇair deśabhir bodhisattvaśatasahastraiḥ sārddhaṃ sarvair avinivarttanīyair anuttarāyāḥ samyak taṃ bodhaiḥ tad yathā || maṃjuśrī yā ca kumārabhūtena. maitrīyeṇa ca asaṃgapratibhānena ca || anikṣiptadhūreṇa ca || evaṃ pramukhair daśabhir bohisattvaśatasahastraiḥ || atha khalu maṃjuśrīkumārabhūto ʼruṇo +tagamanakālasamaye svakātṛvihārān ni[ṣ]kramya yena tathāgatavihāratenopasaṃkrāmad upasaṃkramya bahir +vihārasya dvārasthito [ʼ]bhūt tathāgatasya darśanāya vaṃdanāparyupāśanāya || (fol. 1v1–6)

End

ājñāṃ sarvajñānāthaṃ pratipadasahitāṃ bhrāmayantī trilokaṃ

ārātrān aprakāton vividhabhayakarān trāsayantī samantān(!) ||

pāpān protsārayantī viṣayaratidhiyaḥ paṇḍitāt bodhayantī

procchaiḥ subuddhabodhyā pravadati bhuvane śākyasiṃhasvagaṇḍā(!) || 31 ||

vyāghre datvā svadehaṃ guṇaśatanivahaṃ parāpasaṃbhārala+

vu+nvaya. prayāta. pratihatadurito manmathonmadināthī ||

śāstā yaś cā(!) tadvīniyobhavabhayabhidurāṃ bhinnapāyābhisandhiḥ

⟨s⟩tasyeyaṃ vai vicityā stana(!)ti bhagvataḥ śākyasiṃhasya gaṇḍī || 32 ||

māyādevyātha kukṣau jaṇitajinevaraḥ śākyasiṃho muni(!)ndro

lumniprayānamadhye pravarakṣa†sumity↠śokavṛkṣasthamūle ||

devendrabrahmarudrāsuranaravuduṣaiḥ snāpito yes(!) staṃ vande

bhaktiratnaiḥ śaśadharakiraṇāt kṣodidehaṃ munin(!)draṃ || 33 ||

mārair nānāprakārair ami(!) paraśudhanur vāṇahastai[r] jvaladbhi[r]

bhīmāsyair duṣṭa(!)ṣṭair gajabhujagamuṣaiḥ siṃhavaktraiḥ ś ca vaktraiḥ

prastraṃ ceto namasva kṣaṇam api śaminas tasya buddhasya pādau

candraloko pi sarvāṃkuvam iti gadabhīcaiṣu gaṇḍīninādaḥ || 34 || (fol. 334v5–12)

Colophon

iti gaṇḍīstava samāpta(!) || ❁ || kṛtir iyam ācārya āryadevapādānām iti || ❁ ||

buddhaṃ namāmi śa(!)tataṃ carapadmapāṇiṃ

mai ātmakaṃ †gagaś<ref name="ftn1">two kṣaras are missing here.</ref>† ca samantabhadraṃ ||

yakṣādhipaṃ parahitodyatama[ṃ]juṣo [ʼ]yaṃ

viṣkaṃbhiṇaṃ kṣititanuj ca(!) namāmi bhaktya(!) || 1 ||

kāruṇyāṃbhaḥ pratiṣṭhaṃ praṇidhiviṣaruhaṃ vīryasambhāradaṇḍaṃ

śīlandhādipatraṃ śamathabhanudalaṃ vajradhīkeśarāgraṃ ||

saddharmakṣo prapūrṇaṃ śubham muṇasurabhiṃ bodhi†surṣaṇalbhaṃ† spalaṃ

vande saṃbuddhapadmaṃ suranaramadhupaiḥ sevitaṃ kla(!)śaśāntyai || ○ || 371 || ○ || śubham iti samvat 1911 sālam iti āśvinavadi 1 rojaṃ śubham. (fol. 134v12–17)

Microfilm Details

Reel No. A 0131/09

Exposures 344

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 01-03-2010

Bibliography


<references/>